संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुर् + नृत् - नृतीँ गात्रविक्षेपे दिवादिः + अच् (स्त्री) = दुर्नर्ता
दुर् + नृत् - नृतीँ गात्रविक्षेपे दिवादिः + तुमुँन् = दुर्नर्तितुम्
दुर् + नृत् - नृतीँ गात्रविक्षेपे दिवादिः + क्त (स्त्री) = दुर्नृत्ता
दुर् + नृत् - नृतीँ गात्रविक्षेपे दिवादिः + तव्य (नपुं) = दुर्नर्तिका
दुर् + नृत् - नृतीँ गात्रविक्षेपे दिवादिः + तृच् (पुं) = दुर्नर्तनम्