संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'तृह् + यङ् - तृहँ हिंसायाम् रुधादिः' धातो: तथा 'क्त (पुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?