संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तृह् - तृहँ हिंसायाम् रुधादिः + तृच् (नपुं) = तर्हितृ
तृह् - तृहँ हिंसायाम् रुधादिः + क्त्वा = तर्हकः
तृह् - तृहँ हिंसायाम् रुधादिः + क्तिन् = तृढिः
तृह् - तृहँ हिंसायाम् रुधादिः + तुमुँन् = तर्हः
तृह् - तृहँ हिंसायाम् रुधादिः + घञ् = तृंहन्