संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तृह् - तृहूँ हिंसार्थः तुदादिः + शतृँ (पुं) = तृहन्
तृह् - तृहूँ हिंसार्थः तुदादिः + तृच् (पुं) = तर्ढा
तृह् - तृहूँ हिंसार्थः तुदादिः + तव्य (स्त्री) = तृढः
तृह् - तृहूँ हिंसार्थः तुदादिः + क्तिन् = तृढिः
तृह् - तृहूँ हिंसार्थः तुदादिः + ल्युट् = तृहन्