संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तन् + यङ् - तनुँ विस्तारे तनादिः + ण्वुल् (स्त्री) = तन्तनिका
तन् + यङ् - तनुँ विस्तारे तनादिः + तुमुँन् = तंतननीयम्
तन् + यङ् - तनुँ विस्तारे तनादिः + शानच् (नपुं) = तन्तन्यमानम्
तन् + यङ् - तनुँ विस्तारे तनादिः + क्त (स्त्री) = तन्तननम्
तन् + यङ् - तनुँ विस्तारे तनादिः + क्तवतुँ (पुं) = तन्तान्तवान्