संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तन् - तनुँ विस्तारे तनादिः + क्त्वा = तनित्वा
तन् - तनुँ विस्तारे तनादिः + घञ् = तानः
तन् - तनुँ विस्तारे तनादिः + शानच् (पुं) = तन्वानः
तन् - तनुँ विस्तारे तनादिः + शानच् (पुं) = तानिका
तन् - तनुँ विस्तारे तनादिः + तुमुँन् = तनित्री