संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तङ्ग् - तगिँ गत्यर्थः भ्वादिः + ण्यत् (स्त्री) = तङ्ग्या
तङ्ग् - तगिँ गत्यर्थः भ्वादिः + अनीयर् (स्त्री) = तङ्गितवती
तङ्ग् - तगिँ गत्यर्थः भ्वादिः + ल्युट् = तङ्गनम्
तङ्ग् - तगिँ गत्यर्थः भ्वादिः + क्त (नपुं) = तङ्गितम्
तङ्ग् - तगिँ गत्यर्थः भ्वादिः + तृच् (नपुं) = तङ्गितृ