संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तङ्ग् - तगिँ गत्यर्थः भ्वादिः + तुमुँन् = तङ्गितुम्
तङ्ग् - तगिँ गत्यर्थः भ्वादिः + क्त्वा = तङ्गिता
तङ्ग् - तगिँ गत्यर्थः भ्वादिः + अच् (पुं) = तङ्गः
तङ्ग् - तगिँ गत्यर्थः भ्वादिः + अ = तङ्ग्यः
तङ्ग् - तगिँ गत्यर्थः भ्वादिः + तृच् (पुं) = तङ्गिता