संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

डिप् - डिपँ क्षेपे तुदादिः + ण्वुल् (पुं) = डेपकः
डिप् - डिपँ क्षेपे तुदादिः + क्त्वा = डिपितम्
डिप् - डिपँ क्षेपे तुदादिः + घञ् = डेपः
डिप् - डिपँ क्षेपे तुदादिः + क (स्त्री) = डिपा
डिप् - डिपँ क्षेपे तुदादिः + क्त (नपुं) = डेप्यः