संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

घ्रा - घ्रा गन्धोपादाने घ्रा... भ्वादिः + यत् (पुं) = घ्रेयः
घ्रा - घ्रा गन्धोपादाने घ्रा... भ्वादिः + ल्युट् = घ्रातवती
घ्रा - घ्रा गन्धोपादाने घ्रा... भ्वादिः + ण्वुल् (नपुं) = घ्रायकम्
घ्रा - घ्रा गन्धोपादाने घ्रा... भ्वादिः + क्त (स्त्री) = घ्रातिः
घ्रा - घ्रा गन्धोपादाने घ्रा... भ्वादिः + अनीयर् (पुं) = घ्राणीयः