संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'ग्लोचितृ' इति रूपं 'ग्लुच् - ग्लुचुँ स्तेयकरणे भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?