संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'ग्रह् + यङ्लुक् - ग्रहँ उपादाने क्र्यादिः' धातो: तथा 'घञ्' प्रत्ययस्य संयोगेन किं रूपं भवति ?