संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'गुफ् - गुफँ ग्रन्थे तुदादिः' धातो: तथा 'तृच् (पुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?