संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'गवेष - गवेष मार्गणे चुरादिः' धातो: तथा 'ण्वुल् (पुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?