संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गर्ध् - गर्धँ अभिकाङ्क्षायाम् चुरादिः + अच् (नपुं) = गर्धयित्वा
गर्ध् - गर्धँ अभिकाङ्क्षायाम् चुरादिः + तुमुँन् = गर्धयत् / गर्धयद्
गर्ध् - गर्धँ अभिकाङ्क्षायाम् चुरादिः + युच् = गर्धयित्वा
गर्ध् - गर्धँ अभिकाङ्क्षायाम् चुरादिः + क्तवतुँ (स्त्री) = गर्धितवती
गर्ध् - गर्धँ अभिकाङ्क्षायाम् चुरादिः + शानच् (नपुं) = गर्धयन्