संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गर्ज् - गर्जँ शब्दे भ्वादिः + तव्य (स्त्री) = गर्जितव्या
गर्ज् - गर्जँ शब्दे भ्वादिः + ल्युट् = गर्जनम्
गर्ज् - गर्जँ शब्दे भ्वादिः + अ = गर्जः
गर्ज् - गर्जँ शब्दे भ्वादिः + ण्यत् (नपुं) = गर्जः
गर्ज् - गर्जँ शब्दे भ्वादिः + तुमुँन् = गर्जः