संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

खद् - खदँ स्थैर्ये हिंसाया... भ्वादिः + क्तिन् = खत्तिः
खद् - खदँ स्थैर्ये हिंसाया... भ्वादिः + क्त्वा = खदन्ती
खद् - खदँ स्थैर्ये हिंसाया... भ्वादिः + ण्यत् (नपुं) = खदनम्
खद् - खदँ स्थैर्ये हिंसाया... भ्वादिः + शतृँ (नपुं) = खदत्
खद् - खदँ स्थैर्ये हिंसाया... भ्वादिः + ण्वुल् (पुं) = खदन्