संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'क्ष्वेदितवती / क्ष्विण्णवती' इति रूपं 'क्ष्विद् - ञिक्ष्विदाँ स्नेहनमोचनयोः गा... भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?