संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'क्षियिता' इति रूपं 'क्षि - क्षि क्षीऽ हिंसायाम् ... स्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?