संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

क्षि - क्षि निवासगत्योः तुदादिः + तव्य (नपुं) = क्षेतव्यम्
क्षि - क्षि निवासगत्योः तुदादिः + क्तवतुँ (पुं) = क्षितम् / क्षीणम्
क्षि - क्षि निवासगत्योः तुदादिः + अनीयर् (नपुं) = क्षयणीयम्
क्षि - क्षि निवासगत्योः तुदादिः + अच् (नपुं) = क्षित्वा
क्षि - क्षि निवासगत्योः तुदादिः + यत् (पुं) = क्षय्यः