संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'क्लिन्दमाना' इति रूपं 'क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?