संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'केतना' इति रूपं 'केत - केत श्रावणे निमन्त्र... चुरादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?