संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कृप् - कृपूँ सामर्थ्ये भ्वादिः + ल्युट् = कल्पनम्
कृप् - कृपूँ सामर्थ्ये भ्वादिः + ण्वुल् (स्त्री) = कल्पिका
कृप् - कृपूँ सामर्थ्ये भ्वादिः + क्त (पुं) = कल्प्तव्यम्
कृप् - कृपूँ सामर्थ्ये भ्वादिः + शानच् (पुं) = कल्पमानः
कृप् - कृपूँ सामर्थ्ये भ्वादिः + क्त (नपुं) = कल्पमानः