संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कुप् - कुपँ भाषार्थः चुरादिः + ल्युट् = कोपनम्
कुप् - कुपँ भाषार्थः चुरादिः + क्तिन् = कुप्तिः
कुप् - कुपँ भाषार्थः चुरादिः + क्त (पुं) = कुपितम्
कुप् - कुपँ भाषार्थः चुरादिः + शतृँ (नपुं) = कोपयद्
कुप् - कुपँ भाषार्थः चुरादिः + तुमुँन् = कोपितुम्