संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + तुमुँन् = कुन्थकम्
कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + ण्वुल् (पुं) = कुन्थिका
कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + क्त (नपुं) = कुन्थितम्
कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + अ = कुन्थः
कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + ण्यत् (पुं) = कुन्था