संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'कण्डना' इति रूपं 'कण्ड् - कडिँ खण्डने भेदने चुरादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?