संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कख् - कखँ हसने भ्वादिः + तव्य (पुं) = कखितव्यः
कख् - कखँ हसने भ्वादिः + तृच् (पुं) = कखितम्
कख् - कखँ हसने भ्वादिः + क्त्वा = कखन्
कख् - कखँ हसने भ्वादिः + अच् (स्त्री) = कखितृ
कख् - कखँ हसने भ्वादिः + ण्यत् (नपुं) = काख्यम्