संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'ऋ - ऋ गतौ जुहोत्यादिः' धातो: तथा 'तव्य (नपुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?