संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'ऊर्दिदिषम्' इति रूपं 'ऊर्द् + सन् - उर्दँ माने क्रीडायां च भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?