संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऊय् - ऊयीँ तन्तुसन्ताने भ्वादिः + तृच् (स्त्री) = ऊयितुम्
ऊय् - ऊयीँ तन्तुसन्ताने भ्वादिः + ण्वुल् (स्त्री) = ऊयिका
ऊय् - ऊयीँ तन्तुसन्ताने भ्वादिः + क्त्वा = ऊयित्वा
ऊय् - ऊयीँ तन्तुसन्ताने भ्वादिः + ल्युट् = ऊया
ऊय् - ऊयीँ तन्तुसन्ताने भ्वादिः + तुमुँन् = ऊयित्वा