संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उप + सम् + तन् - तनुँ विस्तारे तनादिः + ण्वुल् (स्त्री) = उपसंतानिका
उप + सम् + तन् - तनुँ विस्तारे तनादिः + ण्वुल् (पुं) = उपसंतानः
उप + सम् + तन् - तनुँ विस्तारे तनादिः + अच् (पुं) = उपसन्तनः
उप + सम् + तन् - तनुँ विस्तारे तनादिः + ल्यप् = उपसन्तानकः / उपसंतानकः
उप + सम् + तन् - तनुँ विस्तारे तनादिः + क्त (पुं) = उपसंततः