संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उप + लाघ् - लाघृँ सामर्थ्ये भ्वादिः + क्तवतुँ (नपुं) = उपलाघितवत्
उप + लाघ् - लाघृँ सामर्थ्ये भ्वादिः + क्त (स्त्री) = उपलाघिता
उप + लाघ् - लाघृँ सामर्थ्ये भ्वादिः + शानच् (स्त्री) = उपलाघः
उप + लाघ् - लाघृँ सामर्थ्ये भ्वादिः + अनीयर् (नपुं) = उपलाघनीयम्
उप + लाघ् - लाघृँ सामर्थ्ये भ्वादिः + ल्यप् = उपलाघा