संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उप + राघ् - राघृँ सामर्थ्ये भ्वादिः + अनीयर् (नपुं) = उपराघणीयम्
उप + राघ् - राघृँ सामर्थ्ये भ्वादिः + ल्यप् = उपराघः
उप + राघ् - राघृँ सामर्थ्ये भ्वादिः + क्त (स्त्री) = उपराघितवत् / उपराघितवद्
उप + राघ् - राघृँ सामर्थ्ये भ्वादिः + शानच् (स्त्री) = उपराघ्य
उप + राघ् - राघृँ सामर्थ्ये भ्वादिः + अ = उपराघा