संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उप + राख् - राखृँ शोषणालमर्थ्योः भ्वादिः + घञ् = उपराखः
उप + राख् - राखृँ शोषणालमर्थ्योः भ्वादिः + अनीयर् (पुं) = उपराखणीयः
उप + राख् - राखृँ शोषणालमर्थ्योः भ्वादिः + क्तवतुँ (स्त्री) = उपराखितवती
उप + राख् - राखृँ शोषणालमर्थ्योः भ्वादिः + तृच् (स्त्री) = उपराखितव्यः
उप + राख् - राखृँ शोषणालमर्थ्योः भ्वादिः + अच् (स्त्री) = उपराखकम्