संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
उप + जुत् + णिच् + सन् - जुतृँ भासणे भ्वादिः + शानच् (नपुं) = उपजुजोतयिषमाणम्
True
उप + जुत् + णिच् + सन् - जुतृँ भासणे भ्वादिः + अ = उपजुजोतयिषा
True
उप + जुत् + णिच् + सन् - जुतृँ भासणे भ्वादिः + शतृँ (पुं) = उपजुजोतयिषन्
True
उप + जुत् + णिच् + सन् - जुतृँ भासणे भ्वादिः + तुमुँन् = उपजुजोतयिषितुम्
True
उप + जुत् + णिच् + सन् - जुतृँ भासणे भ्वादिः + ल्युट् = उपजुजोतयिषणम्
True