संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'उपोर्णवनम्' इति रूपं 'उप + ऊर्णु - ऊर्णुञ् आच्छादने अदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?