संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उप + अव + सृज् - सृजँ विसर्गे तुदादिः + क्तिन् = उपावसृष्टिः
उप + अव + सृज् - सृजँ विसर्गे तुदादिः + अनीयर् (नपुं) = उपावसर्जनीयम्
उप + अव + सृज् - सृजँ विसर्गे तुदादिः + क्यप् (पुं) = उपावसृज्यः
उप + अव + सृज् - सृजँ विसर्गे तुदादिः + तव्य (स्त्री) = उपावसृज्य
उप + अव + सृज् - सृजँ विसर्गे तुदादिः + तृच् (नपुं) = उपावस्रष्टृ