संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - कृदन्तरूपं स्मरत
कृदन्तरूपं स्मरत
धातुः
उत् + शिङ्ख् + यङ् + णिच् + सन् + णिच् - शिखिँ गत्यर्थः इत्यपि ...
गणः
भ्वादिः
प्रत्ययः
तव्य (पुं)
उत्तरम्
उच्छेशिङ्ख्ययिषयितव्यः / उच्शेशिङ्ख्ययिषयितव्यः