संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'उद्वीक्ष्य' इति रूपं 'उत् + वि + ईक्ष् - ईक्षँ दर्शने भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?