संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उत् + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः + ण्यत् (पुं) = उन्माच्यः
उत् + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः + ल्युट् = उन्मक्तिः / उद्मक्तिः
उत् + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः + तव्य (स्त्री) = उद्मचितव्या
उत् + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः + क्तिन् = उद्मक्तिः
उत् + मच् - मचँ कल्कने कथन इत्यन... भ्वादिः + घञ् = उद्माचः