संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उत् + ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः + शानच् (स्त्री) = उद्ब्रुवाणा
उत् + ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः + शतृँ (पुं) = उद्वचनीयः
उत् + ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः + ल्यप् = उदुच्य
उत् + ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः + ल्युट् = उद्वचनम्
उत् + ब्रू - ब्रूञ् व्यक्तायां वाचि अदादिः + ण्यत् (नपुं) = उद्वाच्यम्