संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उत् + पिष् - पिषॢँ सञ्चूर्णने रुधादिः + तृच् (स्त्री) = उत्पेष्ट्री
उत् + पिष् - पिषॢँ सञ्चूर्णने रुधादिः + ण्यत् (स्त्री) = उत्पेष्या
उत् + पिष् - पिषॢँ सञ्चूर्णने रुधादिः + क्त (नपुं) = उत्पिष्टम्
उत् + पिष् - पिषॢँ सञ्चूर्णने रुधादिः + क्तवतुँ (नपुं) = उत्पिष्टवद्
उत् + पिष् - पिषॢँ सञ्चूर्णने रुधादिः + क (पुं) = उत्पिषः