संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उत् + गॄ - गॄ निगरणे तुदादिः + ण्यत् (स्त्री) = उद्गार्या
उत् + गॄ - गॄ निगरणे तुदादिः + अच् (पुं) = उद्गलनीयः / उद्गरणीयः
उत् + गॄ - गॄ निगरणे तुदादिः + शतृँ (नपुं) = उद्गलः / उद्गरः
उत् + गॄ - गॄ निगरणे तुदादिः + तृच् (नपुं) = उद्गलीतृ
उत् + गॄ - गॄ निगरणे तुदादिः + अनीयर् (नपुं) = उद्गलनीयम्