संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उत् + गम् - गमॢँ गतौ भ्वादिः + तव्य (नपुं) = उद्गन्तव्यम्
उत् + गम् - गमॢँ गतौ भ्वादिः + अच् (स्त्री) = उद्गमा
उत् + गम् - गमॢँ गतौ भ्वादिः + शतृँ (पुं) = उद्गच्छन्
उत् + गम् - गमॢँ गतौ भ्वादिः + अनीयर् (स्त्री) = उद्गमनम्
उत् + गम् - गमॢँ गतौ भ्वादिः + ल्युट् = उद्गमनीया