संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'उत् + अञ्ज् - अञ्जूँ व्यक्तिम्रक्षणका... रुधादिः' धातो: तथा 'अनीयर् (नपुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?