संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उङ्ख् - उखिँ गत्यर्थः भ्वादिः + तव्य (पुं) = उङ्खितव्यः
उङ्ख् - उखिँ गत्यर्थः भ्वादिः + क्त्वा = उङ्खितुम्
उङ्ख् - उखिँ गत्यर्थः भ्वादिः + ण्वुल् (पुं) = उङ्खित्वा
उङ्ख् - उखिँ गत्यर्थः भ्वादिः + क्त्वा = उङ्खनम्
उङ्ख् - उखिँ गत्यर्थः भ्वादिः + ल्युट् = उङ्खनम्