संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
उख् - उखँ गत्यर्थः भ्वादिः + क्त्वा = ओखित्वा
True
उख् - उखँ गत्यर्थः भ्वादिः + तृच् (पुं) = ओखकम्
False
उख् - उखँ गत्यर्थः भ्वादिः + तव्य (पुं) = ओखितव्यः
True
उख् - उखँ गत्यर्थः भ्वादिः + घञ् = उखितवती
False
उख् - उखँ गत्यर्थः भ्वादिः + अनीयर् (पुं) = ओखनीयः
True