संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उख् - उखँ गत्यर्थः भ्वादिः + क्त्वा = ओखित्वा
उख् - उखँ गत्यर्थः भ्वादिः + तृच् (पुं) = ओखकम्
उख् - उखँ गत्यर्थः भ्वादिः + तव्य (पुं) = ओखितव्यः
उख् - उखँ गत्यर्थः भ्वादिः + घञ् = उखितवती
उख् - उखँ गत्यर्थः भ्वादिः + अनीयर् (पुं) = ओखनीयः