संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ईर्क्ष्य् - ईर्क्ष्यँ ईर्ष्यार्थः भ्वादिः + ल्युट् = ईर्क्षणम्
ईर्क्ष्य् - ईर्क्ष्यँ ईर्ष्यार्थः भ्वादिः + क्त (स्त्री) = ईर्क्षिता
ईर्क्ष्य् - ईर्क्ष्यँ ईर्ष्यार्थः भ्वादिः + अनीयर् (स्त्री) = ईर्क्षितव्या
ईर्क्ष्य् - ईर्क्ष्यँ ईर्ष्यार्थः भ्वादिः + अ = ईर्क्षा
ईर्क्ष्य् - ईर्क्ष्यँ ईर्ष्यार्थः भ्वादिः + घञ् = ईर्क्षः