संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ईख् - ईखँ गत्यर्थः भ्वादिः + ण्यत् (पुं) = ईख्यः
ईख् - ईखँ गत्यर्थः भ्वादिः + घञ् = ईखः
ईख् - ईखँ गत्यर्थः भ्वादिः + शतृँ (पुं) = ईखा
ईख् - ईखँ गत्यर्थः भ्वादिः + तुमुँन् = ईखितुम्
ईख् - ईखँ गत्यर्थः भ्वादिः + अ = ईखनम्