संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

इङ्ग् + णिच् - इगिँ गत्यर्थः भ्वादिः + शानच् (नपुं) = इङ्गयमानम्
इङ्ग् + णिच् - इगिँ गत्यर्थः भ्वादिः + युच् = इङ्गयितुम्
इङ्ग् + णिच् - इगिँ गत्यर्थः भ्वादिः + क्तवतुँ (नपुं) = इङ्गयन्ती
इङ्ग् + णिच् - इगिँ गत्यर्थः भ्वादिः + ण्वुल् (पुं) = इङ्गयित्वा
इङ्ग् + णिच् - इगिँ गत्यर्थः भ्वादिः + युच् = इङ्गना