संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

इख् - इखँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = एखिका
इख् - इखँ गत्यर्थः भ्वादिः + तुमुँन् = एखितुम्
इख् - इखँ गत्यर्थः भ्वादिः + ण्यत् (पुं) = एख्यः
इख् - इखँ गत्यर्थः भ्वादिः + अनीयर् (पुं) = एखः
इख् - इखँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = इखितवान्